சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

11.029   पट्टिऩत्तुप् पिळ्ळैयार्   तिरुएकम्पमुटैयार् तिरुवन्ताति

कच्चि एकम्पम् (काञ्चिपुरम्) -
मॆय्त्तॊण्टर् चॆल्लुम् नॆऱियऱि
येऩ्मिक नऱ्‌पणिचॆय्
कैत्तॊण्टर् तम्मिलुम् नऱ्‌ऱॊण्
टुवन्तिलऩ् उण्पतऱ्‌के
पॊय्त्तॊण्टु पेचिप् पुऱम्पुऱ
मेयुऩ्ऩैप् पोऱ्‌ऱुकिऩ्ऱ
इत्तॊण्ट ऩेऩ्पणि कॊळ्ळुति
योकच्चि एकम्पऩे.


[ 1 ]


एकम्प ऩेयॆऩ्ऩै आळ्पव
ऩेयिमै योर्क्किरङ्कि
पोकम्पऩ् ऩाळुम् कॊटुक्किऩ्ऱ नायक
पॊङ्कुम्ऐवाय्
नाकम्पॊऩ् ऩारम् ऎऩप्पॊलि
वुऱ्‌ऱुनल् नीऱणियुम्
आकम्पॊऩ् मामलै ऒप्पव
ऩेयॆऩ्पऩ् आतरित्ते.


[ 2 ]


तरित्तेऩ् मऩत्तुऩ् तिकऴ्तिरु
नामम् तटम्पॊऴिल्वाय्
वरित्तेऩ् मुरल्कच्चि एकम्प
ऩेयॆऩ्ऱऩ् वल्विऩैयै
अरित्तेऩ् उऩैप्पणि यातवर्
एऴैमै कण्टवरैच्
चिरित्तेऩ् उऩक्कटि यारटि
पूणत् तॆळिन्तऩऩे.


[ 3 ]


तॆळितरु किऩ्ऱतु चॆऩ्ऱॆऩ्
मऩम्निऩ् तिरुवटिवम्
अळितरु निऩ्ऩरुट् कैयम्
इऩियिल्लै अन्तिच्चॆक्कर्
ऒळितरु मेऩियॆम् एकम्प
ऩेयॆऩ् ऱुकन्तवर्ताळ्
तळितरु तूळियॆऩ् ऱऩ्तलै
मेल्वैत्त तऩ्मैपॆऱ्‌ऱे.


[ 4 ]


पॆऱ्‌ऱुकन् तेऩॆऩ्ऱुम् अर्च्चऩै
चॆय्यप् पॆरुकुनिऩ्चीर्
कऱ्‌ऱुकन् तेऩॆऩ् करुत्तिऩि
ताक्कच्चि एकम्पत्तिऩ्
पऱ्‌ऱुकन् तेऱुम् उकन्तव
ऩेपट नाकक्कच्चिऩ्
चुऱ्‌ऱुकन् तेर्विटै मेल्वरु
वाय्निऩ् तुणैयटिये.


[ 5 ]


Go to top
अटिनिऩ्ऱ चूऴल् अकोचरम्
मालुक् कयऱ्‌कलरिऩ्
मुटिनिऩ्ऱ चूऴ्मुटि काण्परि
तायिऱ्‌ऱुक् कार्मुकिलिऩ्
इटिनिऩ्ऱ चूऴ्कुरल् एऱुटै
एकम्प यामॆङ्ङऩे
वटिनिऩ्ऱ चूलप् पटैयुटै
यायै वणङ्कुवते.


[ 6 ]


वणक्कम् तलैनिऩ् तिरुवटिक्
केचॆय्युम् मैयल्कॊण्टोर्
इणक्कऩ्ऱि मऱ्‌ऱोर् इणक्कऱि
वोमल्लम् वल्लरविऩ्
कुणक्कुऩ्ऱ विल्लि कुळिर्कच्चि
एकम्पम् पाटिऩल्लाल्
कणक्कऩ्ऱु मऱ्‌ऱॊरु तेवरैप्
पाटुम् कविनलमे.


[ 7 ]


नलन्तर नाऩॊऩ्ऱु चॊल्लुवऩ्
केण्मिऩ्नल् लीर्कळऩ्पु
कलन्तर ऩार्कच्चि एकम्पम्
कण्टु कऩल्तिकिरि
चलन्तरऩ् आकम् ऒऴिक्कवैत्
ताय्तक्कऩ् वेळ्वियॆल्लाम्
निलन्तर माकच्चॆय् तायॆऩ्ऱु
पूचित्तु निऩ्मिऩ्कळे.


[ 8 ]


मिऩ्कळॆऩ् ऱार्चटै कॊण्टलॆऩ्
ऱार्कण्टम् मेऩिवण्णम्
पॊऩ्कळॆऩ् ऱार्वॆळिप् पाटुतम्
पॊऩ्ऩटि पूण्टुकॊण्ट
ऎऩ्कळॆऩ् ऱालुम् पिरिन्तऱि
यार्कच्चि एकम्पत्ताऩ्
तऩ्कळॆऩ् ऱारुल कॆल्लाम्
निलैपॆऱ्‌ऱ तऩ्मैकळे.


[ 9 ]


तऩ्मैयिऱ्‌ कुऩ्ऱात् तवत्तोर्
इमैयवर् ताम्वणङ्कुम्
वऩ्मैयिऱ्‌ कुऩ्ऱा मतिऱ्‌कच्चि
एकम्पर् वण्कयिलैप्
पॊऩ्मयिऱ्‌ चायलुञ् चेयरिक्
कण्णुम् पुरिकुऴलुम्
मॆऩ्मैयिऱ्‌ चायुम् मरुङ्कुलुम्
कातल् विळैत्तऩवे.


[ 10 ]


Go to top
तऩमिट् टुमैतऴु वत्तऴुम्
पुऱ्‌ऱवर् तम्मटियार्
मऩम्विट् टकला मतिऱ्‌कच्चि
एकम्पर् वाऩ्कयिलैच्
चिऩम्विट् टकलाक् कळिऱु
विऩावियॊर् चेयऩैयार्
पुऩम्विट् टकलार् पकलाम्
पॊऴुतुम्नम् पूङ्कॊटिये.


[ 11 ]


पूङ्कॊत् तिरुन्तऴै यार्पॊऴिल्
कच्चिये कम्पर्पॊऱ्‌पार्
कोङ्कत् तिरुन्त कुटुमिक्
कयिलैयॆम् पॊऩ्ऩॊरुत्ति
पाङ्कॊत् तिरुन्तऩै आरणङ्
केपटर् कल्लरुवि
आङ्कत् तिरुन्तिऴै आटिवन्
ताऱ्‌कण् टटिवरुत्ते.


[ 12 ]


वरुत्तन् तरुम्मॆय्युङ् कैयिल्
तऴैयुम्वऩ् माविऩवुम्
करुत्तन् तरिक्कुम् नटक्कविऩ्
ऱैय कऴल्निऩैयत्
तिरुत्तन् तरुळुम् तिकऴ्कच्चि
एकम्पर् चीर्क्कयिलैत्
तुरुत्तन् तिरुप्पतऩ् ऱिप्पुऩम्
काक्कुम् तॊऴिलॆमक्के.


[ 13 ]


ऎम्मैयुम् ऎम्मैप् पणिकॊळ्ळुम्
कम्पर् ऎऴिऱ्‌कयिलै
उम्मैयुम् माऩिटम् इप्पुऩत्
तेविट्टु वन्तमैन्तर्
तम्मैयुम् माऩैयुम् चिन्तैयुम्
नोक्कम् कवर्कवॆऩ्ऱो
अम्मैयुम् अम्मलर्क् कण्णुम्
पॆरियीर् अरुळुमिऩे.


[ 14 ]


अरुळैत् तरुकम्पर् अम्पॊऱ्‌
कयिलैऎम् ऐयर्अम्पु
इरुळैक् करिमऱिक् कुम्मिवर्
ऐयर् उऱुत्तियॆय्य
वॆरुळक् कलैकणै तऩ्ऩॊटुम्
पोयिऩ विल्लिमैक्कु
मरुळैत् तरुचॊल्लि ऎङ्को
विलैयुण्टिव् वैयकत्ते.


[ 15 ]


Go to top
वैयार् मऴुप्पटै एकम्पर्
ईङ्कोय् मलैप्पुऩत्तुळ्
ऐयार् वरुकलै एऩङ्
करितॊटर् वेट्टैयॆल्लाम्
पॊय्याऩ ऐयर् मऩत्ततॆम्
पूङ्कॊटि कॊङ्कैपॊऱाप्
पैयार् अरविटै आयिऱ्‌ऱु
वन्तु परिणमित्ते.


[ 16 ]


परुमुत् तुतिर्त्तिटुम् चीर्मत्त
याऩै नुतल्पकुन्तिट्
टुरुमॊत्त तिण्कुरऱ्‌ चीयम्
तिरिनॆऱि ओङ्कुवैवाय्प्
पॊरुमुत् तलैवेऱ्‌ पटैक्कम्पर्
पूङ्कयि लैप्पुऩत्तुळ्
तरुमुत् तऩनकै तऩ्नचै
याल्वॆऱ्‌पु चार्वरिते.


[ 17 ]


अरितऩ् तिरुक्कण् इटनिरम्
पायिरम् पोतणिय
अरितऩ् तिरुवटिक् कर्च्चित्त
कण्णुक् करुळुकम्पर्
अरितऩ् तिरुक्कङ् कुलियाल्
अऴिन्त कयिलैयल्लिङ्
करितॆऩ् ऱिप्पतॆम् पाल्वॆऱ्‌प
ऎम्मैयर्क् कञ्चुतुमे.


[ 18 ]


अञ्चरत् ताऩ्पॊटि याय्विऴत्
तीविऴित् तऩ्पुचॆय्वोर्
नॆञ्चरत् ताऴ्वुकन् तोर्कच्चि
एकम्पर् नीळ्कयिलैक्
कुञ्चरत् ताऴ्वरै वीऴनुङ्
कॊम्पुय्यक् कुम्पमूऴ्कुम्
वॆञ्चरत् तारऩ वोवल्ल
वोविव् वियऩ्मुरचे.


[ 19 ]


चेय्तन्त अम्मै उमैकण
वऩ्तिरु एकम्पत्ताऩ्
ताय्तन्तै यायुयिर् काप्पोऩ्
कयिलैत् तयङ्किरुळ्वाय्
वेय्तन्त तोळिनम् ऊच
लॊटुम्विरै वेङ्कैतऩ्ऩैप्
पाय्तन्तु पूचलुण् टाङ्कॊण्ट
तोचैप् पकटुवन्ते.


[ 20 ]


Go to top
वन्तुम् मणम्पॆऱिऱ्‌ पॊऩ्ऩऩै
यीर्मऩ्ऩुम् एकम्पर्तम्
मुन्तुम् अरुविक् कयिलै
मलैयुयर् तेऩिऴिच्चित्
तन्तुम् मलर्कॊय्तुम् तण्तिऩै
मेयुङ् किळिकटिन्तुम्
चिन्तुम् पुकर् मलै कैच्चुमिच्
चारल् तिरिकुवऩे.


[ 21 ]


तिरियप् पुरमॆय्त एकम्प
ऩार्तिक ऴुङ्कयिलैक्
किरियक् कुऱवर् परुवत् तिटुतर
ळम्विऩैयोम्
विरियच् चुरुळ्मुत लाऩुम्
अटैन्तोम् विरैविरैन्तु
विरियक् कतिर्मुत्तिऩ् नीर्पॆऱ्‌ऱ
तॆऩ्ऩङ्कुप् पेचुमिऩे.


[ 22 ]


पेचुक यावर् उमैक्कणि
यारॆऩ्ऱु पित्तरॆङ्कुम्
पूचुकै यार्तिरु नीऱ्‌ऱॆऴिल्
एकम्पर् पॊऱ्‌कयिलैत्
तेचुकै यार्चिलै वॆऱ्‌पऩ्
पिरियुम् परिचिलर्अक्
कूचुकै यातुमिल् लार्क्कुलै
वेङ्कैप् पॆयर्नुम्मैये.


[ 23 ]


पॆयरा नलत्तॆऴिल् एकम्प
ऩार्पिऱै तोय्कयिलैप्
पॆयरा तिरुक्कप् पॆऱुकिळि
काळ्पुऩ मेपिरिविऩ्
तुयराल् वरुन्ति मऩमुमिङ्
कोटित् तॊऴुतुचॆऩ्ऱ
तयरा तुरैयुम्वॆऱ्‌ पऱ्‌कटि
येऱ्‌कुम् विटैतमिऩे.


[ 24 ]


तम्मैप् पिऱविक् कटल्कटप्
पिप्पवर् ताम्वणङ्कुम्
मुम्मैत् तिरुक्कण् मुकत्तॆऴिल्
एकम्पर् मॊय्कयिलै
अम्मैक् करुङ्कण्णि तऩ्ऩॊटिऩ्
पन्तरुन् तण्पुऩमे
ऎम्मैक् कवलै चॆयच्चॊल्लि
योवल्लि ऎय्तियते.


[ 25 ]


Go to top
इयङ्कुन् तिरिपुरम् ऎय्तवे
कम्पर् ऎऴिऱ्‌कयिलैत्
तयङ्कुम् मलर्प्पॊऴिल् काळ्तैयल्
आटरु वित्तटङ्काळ्
मुयङ्कु मणियऱै काळ्मॊऴि
यीरॊऴि यातुनॆञ्चम्
मयङ्कुम् परिचुपॊऩ् ऩार्चॆऩ्ऱ
चूऴल् वकुत्तॆमक्के.


[ 26 ]


वकुप्पार् इवर्पोल् मणत्तुक्कु
नाळ्मणन् तऩ्ऩॊटिऩ्पम्
मिकुप्पार्कळ् आरुयिर् ऒऩ्ऱाम्
इरुवरै विळ्ळक्कळ्वाय्
नॆकुप्पाल् मलर्कॊण्टु निऩ्ऱार्
किटक्क निलावुकम्पर्
तॊकुप्पाल् मणिचिन् तरुविक्
कयिलैयिच् चूऴ्पुऩत्ते.


[ 27 ]


पुऩङ्कुऴै यातॆऩ्ऱु मॆऩ्तिऩै
कॊय्ततुम् पोकलुऱ्‌ऱ
कऩङ्कुऴै याळ्तऱ्‌ पिरिय
नमक्कुऱुम् कैयऱवाल्
मऩङ्कुऴै यावरुम् कण्कऩि
पण्पल पाटुन्तॊण्टर्
इऩङ्कुऴै यात्तॊऴुम् एकम्पर्
इक्कयि लायत्तुळ्ळे.


[ 28 ]


उळ्ळम् पॆरियरल् लाच्चिऱु
माऩुटर् उऱ्‌ऱचॆल्वम्
कळ्ळम् पॆरिय चिऱुमऩत्
तार्क्कऩ्ऱिक् कङ्कैयॆऩ्ऩुम्
वॆळ्ळम् पॆरिय चटैत्तिरु
एकम्पर् विण्णरणम्
तळ्ळम् पॆरिकॊण् टमैत्तार्
अटियवर् चार्वतऩ्ऱे.


[ 29 ]


अऩ्ऱुम् पकैयटर्क् कुम्परि
मावुम् मतवरुविक्
कुऩ्ऱुम् पतातियुन् तेरुङ्
कुलविक् कुटैनिऴऱ्‌कीऴ्
निऩ्ऱुम् पॊलियिऩुङ् कम्पर्नऩ्
नीऱु नुतऱ्‌किलरेल्
ऎऩ्ऱुम् अरचुम् मुरचुम्
पॊलिया इरुनिलत्ते.


[ 30 ]


Go to top
निलत्तिमै योरिल् तलैयाय्प्
पिऱन्तु मऱैयॊटङ्कम्
वलत्तिमैप् पोतुम् पिरियार्
ऎरिवळर्त् तालुम्वॆऱ्‌पऩ्
कुलत्तुमै योर्पङ्कर् कच्चियुळ्
एकम्पङ् कूटित्तॊऴुम्
नलत्तमै यातवर् वेट्टुवर्
तम्मिऩ् नटुप्पटैये.


[ 31 ]


पटैयाल् उयिर्कॊऩ्ऱु तिऩ्ऱु
पचुक्कळैप् पोलच्चॆल्लुम्
नटैयाल् अऱिविऩ्ऱि नाण्चिऱि
तिऩ्ऱिनकुम् कुलत्तिल्
कटैयाय्प् पिऱक्किऩुम् कच्चियुळ्
एकम्पत् तॆङ्कळैयाळ्
उटैयाऩ् कऴऱ्‌कऩ्प रेलवर्
यावर्क्कुम् उत्तमरे.


[ 32 ]


उत्तुङ्क याऩै उरियार्
विरलाल् अरक्कऩ्चॆऩ्ऩि
पत्तुङ्कै याऩ इरुपतुञ्
चोर्तर वैत्तिलयम्
ऒत्तुङ्कै यालवऩ् पाटक्
कयिलैयिऩ् ऊटुकैवाळ्
ऎत्तुङ्कै याऩॆऩ् ऱुकन्तळित्
तार्कच्चि एकम्परे.


[ 33 ]


अम्परम् काल्अऩल् नीर्निलम्
तिङ्कळ् अरुक्कऩ्अणु
वम्परङ् कॊळ्वतॊर् वेऴत्
तुरियवऩ् तऩ्ऩुरुवाम्
ऎम्परऩ् कच्चियुळ् एकम्पत्
ताऩिटै यातटैवाऩ्
नम्परऩ् तऩ्ऩटि यारऱि
वार्कट्कु नऱ्‌ऱुणैये.


[ 34 ]


तुणैत्ता मरैयटि युम्पव
ळत्तिरळ् नऩ्कुऱङ्कुम्
पणैत्तोळ् अकलमुङ् कण्टत्तु
नीलमुम् अण्टत्तुमिऩ्
पिणैत्ता लऩचटै युन्तिरु
मुक्कणुम् पॆण्णॊर्पक्कत्
तणैत्तार् ऎऴिऱ्‌कम्पर् ऎङ्कळ्
पिराऩार्क् कऴकियवे.


[ 35 ]


Go to top
अऴकऱि विऱ्‌पॆरि ताकिय
एकम्पर् अत्तर्कॊऱ्‌ऱम्
पऴकऱि विऱ्‌पॆरि योरतमैप्
पऱ्‌ऱलर् पऱ्‌ऱुमऩ्पिऩ्
कुऴकऱि वेऱ्‌पिऩुळ् ऒऩ्ऱऱि
यारऱि यामैतॆय्वम्
किऴकॆऱि यप्पट् टुलन्तार्
उलकिऱ्‌ किटन्तऩरे.


[ 36 ]


किटक्कुम् ऒरुपाल् इरैक्किऩ्ऱ
पाम्पॊरु पाल्मतियम्
तॊटक्कुण् टिलङ्कुम् मलङ्कुन्
तिरैक्कङ्कै चूटुङ्कॊऩ्ऱै
वटक्कुण्टु कट्टत् तलैमालै
वाळाल् मलैन्तवॆम्पोर्
कटक्कुम् विटैत्तिरु एकम्पर्
कऱ्‌ऱैच् चटैमुटिये.


[ 37 ]


कऱ्‌ऱैप् पवळच् चटैवलम्
पूक्कमऴ् कॊऩ्ऱैयन्तार्
मुऱ्‌ऱुऱ्‌ ऱिलामति यिऩ् कॊऴुन्
तेकम्पर् मॊय्कुऴलाम्
मऱ्‌ऱैत् तिचैयिऩ् मणिप्पॊऱ्‌
कॊऴुन्तत् तरङ्कऴुनीर्
तॆऱ्‌ऱिप् पॊलिकिऩ्ऱ चूट्टऴ
काकित् तिकऴ्तरुमे.


[ 38 ]


तरुमरुट् टऩ्मै वलप्पाऱ्‌
कमलक्कण् नॆऱ्‌ऱियिऩ्मेल्
तिरुमलर्क् कण्पिळ विऱ्‌ऱिक
ऴुन्तऴल् चॆल्वक्कम्पर्
करुमलर्क् कण्णिटप् पालतु
नीलङ् कऩिमतत्तु
वरुनुतऱ्‌ पॊट्टणङ् कुक्कुयर्न्
तोङ्कुम् मलर्क्कुऴले.


[ 39 ]


मलर्न्त पटत्तुच्चि ऐन्तिऩुञ्
चॆञ्चुटर् मामणिविट्
टलर्न्त मणिक्कुण् टलम्वलक्
कातिऩिल् आटिवरुम्
नलन्तिरु नील्वयि रम्वॆयिऱ्‌
पाय नकुमणिकळ्
कलन्तचॆम् पॊऩ्मक रक्कुऴै
एकम्पर् कातिटमे.


[ 40 ]


Go to top
कातलैक् कुम्वलत् तोळ्पव
ळक्कुऩ्ऱम् अङ्कुयर्न्तु
पोतलैक् कुम्पऩिप् पॊऩ्मलै
नीऱ्‌ऱिऩ् पॊलियकलम्
तातलैक् कुङ्कुऴल् चेर्पणैत्
तोळ्नऱुञ् चान्तणिन्तु
चूतलैक् कुम्मुलै मार्पिटम्
एकम्पर् चुन्तरमे.


[ 41 ]


तरम्पॊऱ्‌ पऴियुम् उलकट्टि
ऎय्त्तुत् तरन्तळरा
उरम्पॊऱ्‌ पुटैय तिरुवयि
ऱाम्वलम् उम्पर्मुम्मैप्
पुरम्पॊऱ्‌ पऴित्तकम् पर्क्कुत्
तरत्तिटु पूण्मुलैयुम्
निरम्पप् पॊऱातु तळरिळ
वञ्चियुम् नेर्वुटैत्ते.


[ 42 ]


उटैप्पुलि आटैयिऩ् मेलुर
कक्कच्चु वीक्किमुञ्चि
वटत्तॊरु कोवणन् तोऩ्ऱुम्
अरैवलम् मऱ्‌ऱैयल्कुल्
तॊटक्कुऱु काञ्चित् तॊटुत्त
अरचिलै तूनुण्तुकिल्
अटल्पॊलि एऱुटै एकम्पम्
मेय अटिकळुक्के.


[ 43 ]


अटिवलप् पालतु चॆन्ता
मरैयॊत् ततिर्कऴल्चूऴ्न्
तिटिकुरऱ्‌ कूऱ्‌ऱिऩ् ऎरुत्तिऱ
वैत्त तिळन्तळिरिऩ्
अटियिटप् पालतु पञ्चुऱ
अञ्चुञ् चिलम्पणिन्त
वटिवुटैत् तार्कच्चि एकम्पम्
मेय वरतरुक्के.


[ 44 ]


तरुक्कवऱ्‌ ऱाऩ् मिक्क मुप्पुरम्
ऎय्तयऩ् तऩ्तलैयै
नॆरुक्कवऱ्‌ ऱोट मऴुवाळ्
विचैत्ततु नॆऱ्‌कळॆऩ्ऱुम्
परुक्कवऱ्‌ ऱाङ्कच्चि एकम्पर्
अत्तर्तम् पाम्पुकळिऩ्
तिरुक्कवऱ्‌ ऱालिट् टरुळुम्
कटकत् तिरुक्करमे.


[ 45 ]


Go to top
करत्तत् तमरुकत् तोचै
कटुत्तण्टम् मीपिळप्प
अरत्तत्त पातम् नॆरित्तिट्
टवऩि तलम्नॆरियत्
तरत्तत् तिचैकळुक् कप्पुऱम्
पोर्प्पच् चटैविरित्तु
वरत्तैत् तरुकम्पर्
आटुवर् ऎल्लियुम् मानटमे.


[ 46 ]


नटऩम् पिराऩुकन् तुय्यक्कॊण्
टाऩॆऩ्ऱु नाऩ्मऱैयोर्
उटऩ्वन्तु मूवा यिरवर्
इऱैञ्चि निऱैन्तउण्मैक्
कटऩऩ्ऱि मऱ्‌ऱऱि यात्तिल्लै
अम्पलङ् काळत्तियाम्
इटमॆम् पिराऩ्कच्चि एकम्पम्
मेयाऱ्‌ किऩियऩवे.


[ 47 ]


इऩियवर् इऩ्ऩार् अवरैयॊप्
पार्पिऱर् ऎऩ्ऩवॊण्णात्
तऩियवर् तैयल् उटऩाम्
उरुवर् अऱम्पणित्त
मुऩियवर् एऱुम् उकन्तमुक्
कण्णवर् चण्टियऩ्पुक्
किऩियवर् काय्मऴु वाट्पटै
यार्कच्चि एकम्परे.


[ 48 ]


परवित् तऩैनिऩै यक्कच्चि
एकम्पर् पण्णुम्मैयल्
वरवित् तऩैउळ्ळ ऎङ्कऱिन्
तेऩ्मुऩ् अवर्मकऩार्
पुरवित् तऩैयटिक् कक्कॊटि
ताय्विटि याविरविल्
अरवित् तऩैयुङ्कॊण् टार्मट
वार्मुऩ्ऱिल् आट्टिटवे.


[ 49 ]


इटवम् कऱुक्कॆऩप् पायुमुञ्
चॆऩ्ऩि नकुतलैकण्
टिटवञ् चुवर्मट वारिरि
किऩ्ऱऩर् एकम्पत्तीर्
पटमञ्चु वायतु नाकम्
इरैक्कुम् अतऩुक्कुमुऱ्‌
पटमञ् चुवरॆङ्ङ ऩेपलि
वन्तिटुम् पाङ्कुकळे.


[ 50 ]


Go to top
पाङ्कुटै कोळ्पुलि यिऩ्ऩतळ्
कॊण्टीर्नुम् पारिटङ्कळ्
ताङ्कुटै कॊळ्ळप् पलिकॊळ्ळ
वन्तीर् तटक्कमलम्
पूङ्कुटै कॊळ्ळप् पुऩऱ्‌कच्चि
एकम्पम् कोयिल्कॊण्टीर्
ईङ्किटै कॊळ्ळक् कलैकॊळ्ळ
वन्तीर् इटैकुमिऩ्ऱे.


[ 51 ]


इटैक्कुमिऩ् तोऱ्‌कुम् इणैमुलै
याय्मुतियार्कळ् तञ्चॊल्
कटैक्कण्नऩ् ऱाङ्कच्चि
एकम्पर् ऐयङ् कॊळक्कटवुम्
विटैक्कुमुऩ् तोऱ्‌ऱनिल् लेनिऩ्
ऱिऩियिन्त मॊय्कुऴलार्
किटैक्कुमुऩ् तोऱ्‌ऱनञ् चङ्कितु
वोतङ् किऱित्तुवमे.


[ 52 ]


किऱिपल पेचिच् चतिराल्
नटन्तु विटङ्कुपटक्
कुऱिपल पाटिक् कुळिर्कच्चि
एकम्पर् ऐयङ्कॊळ्ळ
नॆऱिपल वार्कुऴ लार्मॆलि
वुऱ्‌ऱ नॆटुन्तॆरुविल्
चॆऱिपल वॆळ्वळै पोयिऩ
तायर्कळ् तेटुवरे.


[ 53 ]


तेटुऱ्‌ ऱिलकळ्ळ नोक्कन्
तॆरिन्तिल चॊऱ्‌कळ्मुटि
कूटुऱ्‌ ऱिलकुऴल् कॊङ्कै
पॊटित्तिल कूऱुमिवळ्
माटुऱ्‌ ऱिलमणि यिऩ्मट
वल्कुलुम् मऱ्‌ऱिवळ्पाल्
नाटुऱ्‌ ऱिलवॆऴिल् एकम्प
ऩार्क्कुळ्ळम् नल्किटत्ते.


[ 54 ]


नल्कुम् पुकऴ्क्कट वूर्नऩ्
मऱैयवऩ् उय्यनण्णिक्
कॊल्किऩ्ऱ कूऱ्‌ऱैक् कुमैत्तवॆङ्
कूऱ्‌ऱम् कुळिर्तिरैकळ्
मल्कुम् तिरुमऱैक् काट्टमिर्
तॆऩ्ऱुम् मलैमकळ्ताऩ्
पुल्कुम् पॊऴिऱ्‌कच्चि एकम्पम्
मेविय पॊऩ्मलैये.


[ 55 ]


Go to top
मलैयत् तकत्तियऩ् अर्च्चिक्क
मऩ्ऩि वटकयिलै
निलैयत् तमरर् तॊऴविरुन्
ताऩ्नॆटु मेरुवॆऩ्ऩुम्
चिलैयत्तऩ् पैम्पॊऩ् मतिल्तिरु
एकम्पत् ताऩ्तिकऴ्नीर्
अलैयत् तटम्पॊऩ्ऩि चूऴ्तिरु
वैयाऱ्‌ ऱरुमणिये.


[ 56 ]


मणियार् अरुवित् तटमिम
यङ्कुटक् कॊल्लिकल्लिऩ्
तिणियार् अरुवियिऩ् आर्त्त
चिरामलै ऐवऩङ्कळ्
अणियार् अरुवि कवर्किळि
ऒप्पुम्इऩ् चारल्विन्तम्
पणिवार् अरुविऩै तीर्क्कुमे
कम्पर् परुप्पतमे.


[ 57 ]


परुप्पतम् चार्तवऴ् मन्तरम्
इन्तिर नीलम्वॆळ्ळै
मरुप्पतङ् कार्करुङ् कुऩ्ऱियङ्
कुम्परङ् कुऩ्ऱम्विल्लार्
नॆरुप्पतङ् काकुति नाऱुम्
मकेन्तिरम् ऎऩ्ऱिवऱ्‌ऱिल्
इरुप्पतङ् कावुकन् ताऩ्कच्चि
एकम्पत् तॆम्मिऱैये.


[ 58 ]


इऱैत्तार् पुरमॆय्त विल्लिमै
नल्लिम वाऩ्मकट्कु
मऱैत्तार् करुङ्कुऩ्ऱम् वॆण्कुऩ्ऱम्
चॆङ्कुऩ्ऱ मऩ्ऩऱ्‌कुऩ्ऱम्
निऱैत्तार् नॆटुङ्कुऩ्ऱम् नीळ्कऴुक्
कुऩ्ऱमॆऩ् तीविऩैकळ्
कुऱैत्तार् मुतुकुऩ्ऱम् एकम्पर्
कुऩ्ऱॆऩ्ऱु कूऱुमिऩे.


[ 59 ]


कूऱुमिऩ् तॊण्टर्कुऱ्‌ ऱालम्नॆय्त्
ताऩम् तुरुत्तियम्पेर्
तेऱुमिऩ् वेळ्विक् कुटितिरुत्
तोणि पुरम्पऴऩम्
आऱुमिऩ् पोल्चटै वैत्तवऩ्
आरूर् इटैमरुतॆऩ्
ऱेऱुमिऩ् नीरॆम् पिराऩ्कच्चि
एकम्पम् मुऩ्निऩैन्ते.


[ 60 ]


Go to top
निऩैवार्क् करुळुम् पिराऩ्तिरुच्
चोऱ्‌ऱुत् तुऱैनियमम्
पुऩैवार् चटैयोऩ् पुकलूर्
पुऱम्पयम् पूवणम्नीर्प्
पऩैवार् पॊऴिल्तिरु वॆण्काटु
पाच्चिल् अतिकैयॆऩ्ऱु
निऩैवार् तरुनॆञ्चि ऩीर्कच्चि
एकम्पम् नण्णुमिऩे.


[ 61 ]


नण्णिप् परवुन् तिरुवा
वटुतुऱै नल्लम्नल्लूर्
मण्णिल् पॊलिकटम् पूर्कटम्
पन्तुऱै मऩ्ऩुपुऩ्कूर्
ऎण्णऱ्‌ करिय पराय्त्तुऱै
एर्कॊळ् ऎतिर्कॊळ्पाटि
कण्णिप् पिऱैच्चटै योऩ्कच्चि
एकम्पम् काण्मिऩ्चॆऩ्ऱे.


[ 62 ]


चॆऩ्ऱे विण्णुऱुम् अण्णा
मलैतिकऴ् वल्लम्मॆऩ्पू
विऩ्तेऱल् पाय्तिरु माऱ्‌पेऱु
पाचूर् ऎऴिलऴुन्तूर्
वऩ्ते रवऩ्तिरु विऱ्‌पॆरुम्
पेऱु मतिलॊऱ्‌ऱियूर्
निऩ्ऱेर् तरुकच्चि एकम्पम्
मेयार् निलावियवे.


[ 63 ]


निलावु पुकऴ्त्तिरु वोत्तूर्
तिरुआमात् तूर्निऱैनीर्
चुलावु चटैयोऩ् पुलिवलम्
विल्वलम् कॊच्चैतॊण्टर्
कुलावु तिरुप्पऩङ् काटुनऩ्
माकऱल् कूऱ्‌ऱम्वन्ताल्
अलायॆऩ् ऱटियार्क् करुळ्पुरि
एकम्पर् आलयमे.


[ 64 ]


आलैयङ् कार्करु कावैकच्
चूर्तिरुक् कारिकरै
वेलैयङ् केऱु तिरुवाऩ्मि
यूर्तिरु ऊऱल्मिक्क
चोलैयङ् कार्तिरुप् पोन्तैमुक्
कोणम् तॊटर्कटुक्कै
मालैयऩ् वाऴ्तिरु वालङ्का
टेकम्पम् वाऴ्त्तुमिऩे.


[ 65 ]


Go to top
वाऴप् पॆरितॆमक् किऩ्ऩरुळ्
चॆय्युम् मलर्क्कऴलोर्
ताऴच् चटैत्तिरु एकम्पर्
तम्मैत् तॊऴातवर्पोय्
वाऴप् परऱ्‌चुरम् आऱ्‌ऱा
तळिरटि पूङ्कुऴलॆम्
एऴैक् किटैयिऱुक् कुङ्कुय
पारम् इयक्कुऱिऩे.


[ 66 ]


उऱुकिऩ्ऱ वॆव्वऴल् अक्कटम्
इक्कॊटिक् कुऩ्पिऩ्वरप्
पॆऱुकिऩ्ऱ वण्मैयि ऩालैय
पेररुळ् एकम्पऩार्
तुऱुकिऩ्ऱ मॆऩ्मलर्त् तण्पॊऴिऱ्‌
कच्चियैच् चूऴ्न्तिळैयोर्
कुऱुकिऩ्ऱ पूङ्कुव ळैक्कुऱुन्
तण्पणै ऎऩ्ऱुकॊळे.


[ 67 ]


कॊळ्ळुङ् कटुङ्कति रिऱ्‌कळ्ळि
तीच्चिल वेयुलऱि
विळ्ळुम् वॆटिपटुम् पालैयॆऩ्
पावै विटलैपिऩ्ऩे
तॆळ्ळुम् पुऩऱ्‌कच्चि युऱ्‌तिरु
एकम्पर् चेवटियै
उळ्ळुम् अतुमऱन् तारॆऩप्
पोव तुरैप्परिते.

[ 68 ]


परिप्परुन् तिण्मैप् पटैयतु
काऩर् ऎऩिऱ्‌चिऱकु
विरिप्परुन् तुक्किरै आक्कुम्वॆय्
येऩ्अञ्चल् चॆञ्चटैमेल्
तरिप्परुन् तिण्कङ्कै यार्तिरु
वेकम्पम् अऩ्ऩपॊऩ्ऩे
वरिप्परुन् तिण्चिलै येयुम
रायिऩ् मऱैकुवऩे.


[ 69 ]


वऩवरित् तिण्पुलि यिऩ्ऩतळ्
एकम्प मऩ्ऩरुळे
ऎऩवरु पॊऩ्ऩणङ् कॆऩ्ऩणङ्
किऱ्‌कॆऩ् ऎऴिऱ्‌कऴङ्कुम्
तऩवरिप् पन्तुङ् कॆटुत्तॆऩैप्
पुल्लियुम् इऱ्‌पिरिन्ते
इऩवरिक्कल्लतर् चॆल्वतॆङ्
केयॊल्लुम् एऴैनॆञ्चे.


[ 70 ]


Go to top
नॆञ्चार् तरविऩ्पम् चॆय्कऴल्
एकम्पर् कच्चियऩ्ऩाळ्
पञ्चार् अटिवैत्त पाङ्किवै
आङ्कवळ् पॆऱ्‌ऱॆटुत्त
वॆञ्चार् वॊऴियत्तऩ् पिऩ्चॆल
मुऩ्चॆल् वॆटुवॆटॆऩ्ऱ
अञ्चा अटुतिऱऱ्‌ काळैतऩ्
पोक्किवै अन्तत्तिले.


[ 71 ]


इलववॆङ् काऩ्उऩै यल्लाल्
तॊऴेञ्चरण् एकम्पऩार्
निलवुञ् चुटरॊळि वॆय्यव
ऩेतण् मलर्मितित्तुच्
चॆलवुम् परुक्कै कुळिरत्
तळिरटि चॆल्करत्तुऩ्
उलवुङ् कतिर्तणि वित्तरुळ्
चॆय्युऩ् उऱुतुणैक्के.


[ 72 ]


तुणैयॊत्त कोवैयुम् पोलॆऴिल्
पेतैयुम् तॊऩ्ऱलुमुऩ्
इणैयॊत्त कॊङ्कैयॊ टेयॊत्त
कातलॊ टेकिऩरे
अणैयत्तर् एऱॊत्त काळैयैक्
कण्टऩम् मऱ्‌ऱवरेल्
पिणैयॊत्त नोक्कुटैप् पॆण्णिवळ् तऩ्ऩॊटुम् पेचुमिऩे.


[ 73 ]


मिऩ्नलिक् कुम्वणक् कत्तिटै
याळैयुम् मीळियैयुम्
नॆऩ्ऩलिप् पाक्कैवन् तॆय्तिऩ
रेलॆम् मऩैयिऱ्‌कण्टीर्
पिऩ्ऩरिप् पोक्करुङ् कुऩ्ऱु
कटन्तवर् इऩ्ऱुकम्पर्
मऩ्अरि तेर्न्तु तॊऴुङ्कच्चि
नाट्टिटै वैकुवरे.


[ 74 ]


उवरच्चॊल् वेटुटैक् काटुकन्
ताटिय एकम्पऩार्
अवरक्कऩ् पोऩ विमाऩत्तै
आयिरम् उण्मैचुऱ्‌ऱुम्
तुवरच् चिकरच् चिवालयम्
चूलम् तुलङ्कुविण्मेल्
कवरक् कॊटितिळैक् कुङ्कच्चि
काणिऩुङ् कार्मयिले.


[ 75 ]


Go to top
कार्मिक्क कण्टत् तॆऴिल्तिरु
एकम्पर् कच्चियिऩ्वाय्
एर्मिक्क चेऱ्‌ऱॆऴिल् नॆल्नटु
वोरॊलि पॊऩ्मलैपोल्
पोर्मिक्क चॆन्नॆल् कुविप्पोर्
ऒलिकरुप् पालैयॊलि
नीर्मिक्क माक्कट लिऩ्ऩॊलि
येयॊक्कुम् नेरिऴैये.


[ 76 ]


नेर्त्तमै यामै विऱऱ्‌कॊटु
वेटर् नॆटुञ्चुरत्तैप्
पार्त्तमै यालिमै तीन्तकण्
पॊऩ्ऩे पकट्टुरिवै
पोर्त्तमै यालुमै नोक्करुङ्
कम्पर्कच् चिप्पॊऴिलुळ्
चेर्त्तमै यालिमैप् पोतणि
चीतञ् चिऱन्तऩवे.


[ 77 ]


चिऱैवण्टु पाटुङ् कमलम्
किटङ्किवै चॆम्पऴुक्काय्
निऱैकॊण्ट पाळैक् कमुकिऩ्
पॊऴिलिवै तीङ्कऩियिऩ्
पॊऱैकॊण्ट वाऴैप् पॊतुम्पुवै
पुऩ्चटै एकम्पऩार्
नऱैकॊण्ट पूङ्कच्चि नाटॆङ्कुम्
इव्वण्णम् नऩ्ऩुतले.


[ 78 ]


नऩ्ऩुत लार्करुङ् कण्णुञ्चॆव्
वायुमिव् वाऱॆऩप्पोय्
मऩ्ऩित ऴार्तिरु नीलमुम्
आम्पलुम् पूप्पवळ्ळै
ऎऩ्ऩवॆ लामॊप्पुक् कातॆऩ्ऱु
वीऱिटुम् एकम्पऩार्
पॊऩ्ऩुत लार्विऴि यार्कच्चि
नाट्टुळ्इप् पॊय्कैयुळे.


[ 79 ]


उळ्वार् कुळिर नॆरुङ्किक्
करुङ्किटङ् किट्टनऩ्ऩीर्
वळ्वा ळैकळॊटु चॆङ्कयल्
मेय्किऩ्ऱ ऎङ्कळैयाट्
कॊळ्वार् पिऱवि कॊटातवे
कम्पर् कुळिर्कुवळै
कळ्वार् तरुकच्चि नाट्टॆऴिल्
एरिक् कळप्परप्पे.


[ 80 ]


Go to top
परप्पार् विचुम्पिऱ्‌ पटिन्त
करुमुकिल् अऩ्ऩनऩ्ऩीर्
तरप्पा चिकळ्मिकु पण्पॊटु
चेम्पटर् तण्पणैवाय्च्
चुरप्पार् ऎरुमै मलर्तिऩ्ऩत्
तुऩ्ऩु करावॊरुत्तल्
पॊरप्पार् पॊलिनुत लाय्चॆल्वक्
कम्पर्तम् पूङ्कच्चिये.


[ 81 ]


कच्चार् मुलैमलै मङ्कैकण्
णारऎण् णाऩ्कऱमुम्
वैच्चार् मकिऴ्तिरु एकम्पर्
तेवि मकिऴविण्णோर्
विच्चा तरर्तॊऴु किऩ्ऱ
विमाऩमुन् तऩ्ममऱा
अच्चा लैयुम्परप् पाङ्कणि
माटङ्कळ् ओङ्किऩवे.


[ 82 ]


ओङ्किऩ ऊरकम् उळ्ळकम्
उम्पर् उरुकिटमाम्
पाङ्किऩिल् निऩ्ऱ तरियुऱै
पाटकम् तॆव्इरिय
वाङ्किऩ वाट्कण्णि मऱ्‌ऱवर्
मैत्तुऩि वाऩ्कविकळ्
ताङ्किऩ नाट्टिरुन् ताळतु
तऩ्मऩै आयिऴैये.


[ 83 ]


इऴैयार् अरवणि एकम्पर्
नॆऱ्‌ऱि विऴियिऩ्वन्त
पिऴैया अरुळ्नम् पिराट्टिय
तिऩ्ऩ पिऱङ्कलुऩ्ऩुम्
नुऴैया वरुतिरि चूलत्तळ्
नोक्करुम् पॊऩ्कटुक्कैत्
तऴैयार् पॊऴिल्उतु पॊऩ्ऩे
नमक्कुत् तळर्विल्लैये.


[ 84 ]


तळरा मिकुवॆळ्ळम् कण्टुमै
ओटित् तमैत्ततऴुवक्
किळैयार् वळैक्कै वटुप्पटुम्
ईङ्कोर् किऱिपटुत्तार्
वळमाप् पॊऴिल्तिरु एकम्पम्
मऱ्‌ऱितु वन्तिऱैञ्चि
उळरा वतुपटैत् तोम्मट
वायिव् वुलकत्तुळे.


[ 85 ]


Go to top
उलविय मिऩ्वटम् वीचि
उरुमतिर् वुळ्मुऴङ्कि
वलविय मामतम् पाय्मुकिल्
याऩैकळ् वाऩिल्वन्ताल्
चुलविय वार्कुऴल् पिऩ्ऩरॆऩ्
पारिर् ऎऩनिऩैन्तु
निलविय एकम्पर् कोयिऱ्‌
कॊटियऩ्ऩ नीर्मैयऩे.


[ 86 ]


नीरॆऩ्ऩि लुम्अऴुङ् कण्मुकिल्
काळ्नॆञ्चम् अञ्चलैयॆऩ्
ऱारॆऩ्ऩि लुन्तम रायुरैप्
पार्अम रावतिक्कु
नेरॆऩ्ऩि लुन्तकुम् कच्चियुळ्
एकम्पर् नीळ्मतिल्वाय्च्
चेरॆऩ्ऩि लुन्तङ्कुम् वाट्कण्णि
ताऩऩ्पर् तेर्वरवे.


[ 87 ]


वरङ्कॊण् टिमैयोर् नलङ्कॊळ्ळुम्
एकम्पर् कच्चियऩ्ऩाय्
परङ्कॊङ्कै तूवऩ्मिऩ् नीर्मुत्तम्
अऩ्पर्तम् तेरिऩ्मुऩ्ऩे
तरङ्कॊण्टु पूक्कॊण्टु कॊऩ्ऱैपॊऩ्
ऩाकत्तण् कान्तट्कॊत्तिऩ्
करङ्कॊण्टु पॊऱ्‌चुण्णम् एन्तवुम्
पोन्तऩ कार्मुकिले.


[ 88 ]


कार्मुकम् आरवण् कैक्कॊण्ट
कम्पर् कऴल्तॊऴुतु
पोर्मुक माप्पकै वॆल्लच्चॆऩ्
ऱार्निऩै यार्पुणरि
नीर्मुक माक इरुण्टु
चुरन्ततु नेरिऴैनाम्
आर्मुक माक विऩैक्कटल्
नीन्तुम् अयर्वुयिर्प्पे.


[ 89 ]


उयिरा यिऩवऩ्पर् तेर्वरक्
केट्टुमुऩ् वाट्टमुऱ्‌ऱ
पयिरार् पुयल्पॆऱ्‌ऱ तॆऩ्ऩनम्
पल्वळै पाऩ्मैकळाम्
तयिरार्पाल् नॆय्यॊटुम् आटिय
एकम्पर् तम्मरुळ्पोल्
कैयिरा वळैयऴुन् तक्कच्
चिऱुत्तऩ कार्मयिले.


[ 90 ]


Go to top
कार्विटै वण्णत्तऩ् अऩ्ऱेऴ्
तऴुविऩुम् इऩ्ऱुतऩिप्
पोर्विटै पॆऱ्‌ऱॆतिर् माण्टार्
ऎऩवण्टर् पोतविट्टार्
तार्विटै एकम्पर् कच्चिप्
पुऱविटैत् तम्पॊऩ्नऩ्पूण्
मार्विटै वैकल् पॆऱुवार्
तऴुव मऴविटैये.


[ 91 ]


विटैपाय् कॊटुमैयॆण् णातुमे
लाङ्कऩ्ऩि वेल्करुङ्कण्
कटैपाय् मऩत्तिळङ् काळैयर्
पुल्कॊलि कम्पर्कच्चि
मटैपाय् वयलिळ मुल्लैयिऩ्
माऩ्कऩ्ऱॊ टाऩ्कऩ्ऱिऩम्
कटैपाय् तॊऱुम्पति मऩ्ऱिल्
कटल्पोऱ्‌ कलन्तॆऴुमे.


[ 92 ]


ऎऴुमलर्त् तण्पॊऴिल् एकम्पर्
कच्चि इरुङ्कटल्वाय्क्
कॊऴुमणप् पुऩ्ऩैत् तुणर्मणऱ्‌
कुऩ्ऱिल् परतर्कॊम्पे
चॆऴुमलर्च् चेलल्ल वाळल्ल
वेलल्ल नीलमल्ल
मुऴुमलर्क् कूरम्पिऩ् ओरिरण्
टालुम् मुकत्तऩवे.


[ 93 ]


मुकम्पाकम् पण्टमुम् पाकमॆऩ्
ऱोतिय मूतुरैयै
उकम्पार्त् तिरेलॆऩ् नलमुयर्
एकम्पर् कच्चिमुऩ्नीर्
अकम्पाक आर्विऩ् अळविल्लै
ऎऩ्ऩिऩ् पवळच्चॆव्वाय्
नकम्पाल् पॊऴिल्पॆऱ्‌ऱ नामुऱ्‌ऱ
वर्कॊळ्क नऩ्मयले.


[ 94 ]


मयक्कत्त नल्लिरुळ् कॊल्लुम्
चुऱवो टॆऱिमकरम्
इयक्कत् तिटुचुऴि ओतम्
कऴिकिळर् अक्कऴित्तार्
तुयक्कत् तवर्क्करु ळाक्कम्पर्
कच्चिक् कटलपॊऩ्ऩूल्
मुयक्कत् तकल्वु पॊऱाळ्कॊण्क
नीर्वरुम् ऊर्क्कञ्चुमे.


[ 95 ]


Go to top
मेयिरै वैकअक् कुरुकुण
रामतु उण्टुपुऩ्ऩै
मीयिरै वण्टो तमर्पुक्
कटिय विरिकटल्वाय्प्
पायिरै नाकम्कॊण् टोऩ्तॊऴुम्
कम्पर्कच् चिप्पव्वनीर्
तूयिरै काऩल्मऱ्‌ ऱारऱि वार्नन्
तुऱैवर्पॊय्ये.


[ 96 ]


पॊय्वरु नॆञ्चिऩर् वञ्चऩै
यारैयुम् पोकविटा
मॆय्वरुम् पेररुळ् एकम्पर्
कच्चि विरैयिऩवाय्क्
कैवरुम् पुळ्ळॊटु चङ्किऩम्
आर्प्पनम् चेर्प्पर्तिण्तेर्
अव्वरु तामङ् कळिऩम्वन्
तार्प्प अणैकिऩ्ऱते.


[ 97 ]


इऩ्ऱुचॆय् वोमित ऩिल्तिरु
एकम्पर्क् कॆत्तऩैयुम्
नऩ्ऱुचॆय् वोम्पणि नाळैयॆऩ्
ऱुळ्ळिनॆञ् चेयुटलिल्
चॆऩ्ऱुचॆ यारै विटुम्तुणै
नाळुम् विटातटिमै
निऩ्ऱुचॆय् वारवर् तङ्कळिऩ्
नीळ्नॆऱि काट्टुवरे.


[ 98 ]


काट्टिवैत् तार्तम्मै याम्कटिप्
पूप्पॆय्यक् कातल्वॆळ्ळम्
ईट्टिवैत् तार्तॊऴुम् एकम्पर्
एतुम् इलातवॆम्मैप्
पूट्टिवैत् तार्तमक् कऩ्पतु
पॆऱ्‌ऱुप् पतिऱ्‌ऱुप्पत्तुप्
पाट्टिवैत् तार्पर वित्तॊऴु
वामवर् पातङ्कळे.


[ 99 ]


पातम् परवियॊर् पित्तुप्
पितऱ्‌ऱिऩुम् पल्पणियुम्
एतम् पुकुता वकैयरुळ्
एकम्पर् एत्तॆऩवे
पोतम् पॊरुळाल् पॊलियात
पुऩ्चॊल् पऩुवल्कळुम्
वेतम् पॊलियुम् पॊरुळाम्
ऎऩक्कॊळ्वर् मॆय्त्तॊण्टरे.


[ 100 ]


Go to top

Thevaaram Link  - Shaivam Link
Other song(s) from this location: कच्चि एकम्पम् (काञ्चिपुरम्)
1.133   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वॆन्त वॆण्पॊटिप् पूचुम् मार्पिऩ्
Tune - मेकराकक्कुऱिञ्चि   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
2.012   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   मऱैयाऩै, माचु इलाप् पुऩ्चटै
Tune - इन्तळम्   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
3.041   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   करु आर् कच्चित् तिरु
Tune - कॊल्लि   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
3.114   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पायुम् माल्विटैमेल् ऒरु पाकऩे;
Tune - पऴम्पञ्चुरम्   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
4.007   तिरुनावुक्करचर्   तेवारम्   करवु आटुम् वऩ्नॆञ्चर्क्कु अरियाऩै;
Tune - कान्तारम्   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
4.044   तिरुनावुक्करचर्   तेवारम्   नम्पऩै, नकरम् मूऩ्ऱुम् ऎरियुण
Tune - तिरुनेरिचै   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
4.099   तिरुनावुक्करचर्   तेवारम्   ओतुवित्ताय्, मुऩ् अऱ उरै;
Tune - तिरुविरुत्तम्   (कच्चि एकम्पम् (काञ्चिपुरम्) चॆम्पॊऩ्चोतीचुरर् अऱम्वळर्त्तनायकियम्मै)
5.047   तिरुनावुक्करचर्   तेवारम्   पण्टु चॆय्त पऴविऩैयिऩ् पयऩ्
Tune - तिरुक्कुऱुन्तॊकै   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
5.048   तिरुनावुक्करचर्   तेवारम्   पूमेलाऩुम् पूमकळ् केळ्वऩुम् नामे
Tune - तिरुक्कुऱुन्तॊकै   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
6.064   तिरुनावुक्करचर्   तेवारम्   कूऱ्‌ऱुवऩ् काण्, कूऱ्‌ऱुवऩैक् कुमैत्त
Tune - तिरुत्ताण्टकम्   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
6.065   तिरुनावुक्करचर्   तेवारम्   उरित्तवऩ् काण्, उरक् कळिऱ्‌ऱै
Tune - तिरुत्ताण्टकम्   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
7.061   चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु   आलम् ताऩ् उकन्तु अमुतु
Tune - तक्केचि   (कच्चि एकम्पम् (काञ्चिपुरम्) एकाम्परनातर् कामाट्चियम्मै)
11.029   पट्टिऩत्तुप् पिळ्ळैयार्   तिरुएकम्पमुटैयार् तिरुवन्ताति   तिरुएकम्पमुटैयार् तिरुवन्ताति
Tune -   (कच्चि एकम्पम् (काञ्चिपुरम्) )

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song